A 1383-31(2) Somavatyamāvasyāpūjāvidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1383/31
Title: Somavatyamāvasyāpūjāvidhi
Dimensions: 0 x 0 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/3112
Remarks:


Reel No. A 1383-31 MTM Inventory No.: 93588

Title Somavatyamāvasyāpūjāvidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 21.5 x 11.5 cm

Folios 3

Lines per Folio 8

Foliation figures in the upper left-hand margin under the abbreviation so. a. pū. of the verso

Date of Copying ŚS 1759

Owner / Deliverer Haridatta

Place of Deposit NAK

Accession No. 6/3112

Manuscript Features

Fols. 3–5 of the Somavatyamāvasyāpūjāvidhi are available.

Fol. 1 of the Dūrvāṣṭamīpūjāvidhi is available.

  1. Somavatyamāvasyāpūjāvidhi (fol. 3r–5r; exps. 2–5t)
  2. Dūrvāṣṭamīpūjāvidhi (fol. 1; exps. 5b–6)

Excerpts

Beginning

posi gṛhāṇārghyan namo stu te |

tripādūrddhvaʼudait puruṣaḥ pādosyehābhavat punaḥ |

tato viṣṣvaṅ vyakrāmat sāśanānaśaneʼabhi |

athacamanī[ya]m | vyaktetiºº

surāṇām īśāya devāya kṣīrābdhiśayanāya ca |

dadāmy ācamanaṃ tubhyam anantāya namos tu te | (fol. 3r1–3)

End

oṁ tat sat 3 viṣṇuḥ 3 adyetyādi saṃkīrttyāmukagotrāmukadevīmatkṛtaitatsomavārānvitāmāvasyābratādhiṣṭhātṛdevapūjanasāṅgatāsiddhyarthaṃ idaṃ rajataṃ caṃdradaivataṃ amukagotrāyāmukaśarmaṇe brāhmaṇāya dakṣiṇātvena tubhyam ahaṃ saṃpradade | iti saṃkalpa(!) dadyāt āśīrvādapūrvakaṃ tilakaṃ gṛhītvā haviṣyabhojanaṃ kuryāt (fol. 5v4–8)

Colophon

iti somavadamāvasyāyāṃ viṣṇor aśvatthasya somāyā amāvasyāyāś ca pūjanavidhiḥ samāpta[ḥ] ||     |

śrīśāke 1759 likhitaṃ haridattasyedaṃ pustakam (fol. 5v8–9)

Microfilm Details

Reel No. A 1383/31

Date of Filming 18-12-1989

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 25-03-2009

Bibliography